B 357-5(1) Agnisthāpanavidhi
Manuscript culture infobox
Filmed in: B 357/5
Title: Agnisthāpanavidhi
Dimensions: 27.2 x 11 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/512
Remarks: B 357(B)/5
Reel No. B 357/5
Inventory No. 1377
Title Agnisthāpanavidhi
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.2 x 11.0 cm
Binding Hole(s)
Folios 23
Lines per Page
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. sthā. and in
the lower right-hand margin under the word rāmaḥ.
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/512
Manuscript Features
This is not a MTM text.
This MS does not contain the text of Pacanavijayasvarodaya; according to the preliminary database is contains under the Reel no. B 357(A)/5 seem there are two copies of the same reel no. as Reel No. B 357 (A) and (b)
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
athāgnisthāpanavidhiḥ || ( oṁ rakṣohaṇam iti kaṇḍikātrayeṇa sarṣapavikaraṇena bhūtān uccāṭanaṃ kṛtvā śuddhāyāṃ bhūmau )
bhūrasīti bhūmiśodhanam ||
bhūrasi bhūmirasyaditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||
pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ || 1 ||
aśmā ca meti mṛttikāsthāpanam ||
aśmā came mṛtti(kā) ca me girayaś ca me parvvatyāś ca me sikatāś ca me vanaspatayaś ca me
hiraṇyan ca me yaś ca me śyāmañ ca me lohañ ca me śīsañ ca me trapu ca me yajñena kalpantām
|| 2 || (fol. 1v1–4)
«End:»
tato jalam ādāya kāyenavāceti paṭhitvā karmakṛṣṇārpaṇaṃ kuryāt | tata ācāryādayo brāhmaṇāḥ prāṅmukhā udaṅmukhā vā vedyā īśāne sthāpita śāṃtikalaśajalena maṅgalagītavādyapuraḥsaraṃ yajamānasya saparivārasya maṃgalābhiṣekaṃ kuryuḥ | tryāyuṣadhāraṇaṃ | tryāyuṣaṃ jamadagner iti lalāṭe || oṁ kaśyapasya tryāyuṣam i(ti) grīvāyām || oṁ yaddeveṣu tryāyuṣam iti dakṣiṇabāhumūle || tanno astu tryāyuṣaṃ iti hṛdi || tatoi rakṣābandhanaṃ vidhāya maṃtrapāṭhaṃ kārayitvā tilakadhāraṇaṃ kṛtvā brāhmaṇād āśīṣo gṛhītvā bhūyasīṃ dakṣiṇāṃ dattvā dīnānāthān saṃtoṣya īṣṭaiḥ saha bhuñjīta tato yaṭheṣṭaṃ viharet || || (fol. 28r1–5)
«Colophon»
iti agnisthāpanavidhiḥ ||
strīśūdrāś ca sadharmāṇa iti smṛteḥ ata eva śūdrakahomo vipradvāreṇaiva parāśareṇoktaḥ
dakṣiṇārthe tu yo vipra śūdrasya juhuyāddhaviḥ ||
brāhmaṇas tu bhavec chūdra śūdras tu brāhmaṇo bhavet ||
atra mādhavācāryaḥ
yo vipraḥ śūdradakṣiṇām ādāya tadīyam haviḥ śāṃtipuṣṭyādisiddhaye vaidikair mantrair juhoti tasya
viprasyaiva doṣaḥ śūdras tu homaphalaṃ labhetaiveti vyācacakṣe (fol. 28r5–8)
Microfilm Details
Reel No. B 357/5
Date of Filming 24-10-1972
Exposures 31
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 26-02-2013
Bibliography