B 357-5(1) Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/5
Title: Agnisthāpanavidhi
Dimensions: 27.2 x 11 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/512
Remarks: B 357(B)/5



Reel No. B 357/5

Inventory No. 1377

Title Agnisthāpanavidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 11.0 cm

Binding Hole(s)

Folios 23

Lines per Page

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. sthā. and in

the lower right-hand margin under the word rāmaḥ.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/512

Manuscript Features

This is not a MTM text.

This MS does not contain the text of Pacanavijayasvarodaya; according to the preliminary database is contains under the Reel no. B 357(A)/5 seem there are two copies of the same reel no. as Reel No. B 357 (A) and (b)

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


athāgnisthāpanavidhiḥ || ( oṁ rakṣohaṇam iti kaṇḍikātrayeṇa sarṣapavikaraṇena bhūtān uccāṭanaṃ kṛtvā śuddhāyāṃ bhūmau )

bhūrasīti bhūmiśodhanam ||


bhūrasi bhūmirasyaditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||

pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ || 1 ||


aśmā ca meti mṛttikāsthāpanam ||


aśmā came mṛtti(kā) ca me girayaś ca me parvvatyāś ca me sikatāś ca me vanaspatayaś ca me

hiraṇyan ca me yaś ca me śyāmañ ca me lohañ ca me śīsañ ca me trapu ca me yajñena kalpantām

|| 2 || (fol. 1v1–4)


«End:»


tato jalam ādāya kāyenavāceti paṭhitvā karmakṛṣṇārpaṇaṃ kuryāt | tata ācāryādayo brāhmaṇāḥ prāṅmukhā udaṅmukhā vā vedyā īśāne sthāpita śāṃtikalaśajalena maṅgalagītavādyapuraḥsaraṃ yajamānasya saparivārasya maṃgalābhiṣekaṃ kuryuḥ | tryāyuṣadhāraṇaṃ | tryāyuṣaṃ jamadagner iti lalāṭe || oṁ kaśyapasya tryāyuṣam i(ti) grīvāyām || oṁ yaddeveṣu tryāyuṣam iti dakṣiṇabāhumūle || tanno astu tryāyuṣaṃ iti hṛdi || tatoi rakṣābandhanaṃ vidhāya maṃtrapāṭhaṃ kārayitvā tilakadhāraṇaṃ kṛtvā brāhmaṇād āśīṣo gṛhītvā bhūyasīṃ dakṣiṇāṃ dattvā dīnānāthān saṃtoṣya īṣṭaiḥ saha bhuñjīta tato yaṭheṣṭaṃ viharet || || (fol. 28r1–5)

«Colophon»


iti agnisthāpanavidhiḥ ||

strīśūdrāś ca sadharmāṇa iti smṛteḥ ata eva śūdrakahomo vipradvāreṇaiva parāśareṇoktaḥ


dakṣiṇārthe tu yo vipra śūdrasya juhuyāddhaviḥ ||

brāhmaṇas tu bhavec chūdra śūdras tu brāhmaṇo bhavet ||

atra mādhavācāryaḥ

yo vipraḥ śūdradakṣiṇām ādāya tadīyam haviḥ śāṃtipuṣṭyādisiddhaye vaidikair mantrair juhoti tasya

viprasyaiva doṣaḥ śūdras tu homaphalaṃ labhetaiveti vyācacakṣe (fol. 28r5–8)

Microfilm Details

Reel No. B 357/5

Date of Filming 24-10-1972

Exposures 31

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 26-02-2013

Bibliography